प्रिय विद्यार्थियों, इस पोस्ट में साहित्यदर्पण के बहुविकल्पीय प्रश्न Sahitya darpan MCQs है। जो मुख्यतः दिल्ली विश्वविद्यालय के परास्नातक संस्कृत के प्रथम सत्र 1st Sem से संबंधित है तथा संस्कृत की विविध प्रतियोगी परिक्षाओं NET JRF, TGT PGT तथा विश्वविद्यालय स्तरीय परीक्षाओं के लिए अत्यंत उपयोगी है।
1. रूपकं इति लक्षणं वर्तते ।
क). रूपारोपात्
ख). रूपाभिरोपात्
ग). रूपोपरोपात्
घ). किमपि न
2. को वृत्तिः संस्कृतप्रायोऽस्ति- [MPPSC A.P. 2022]
क). आरभटी
ख). कैशिकी
ग). भारती
घ). सात्वती
3. “ पारिपार्श्विकः ” इति कोऽर्थ: ?
क). सूत्रधारस्यानुचरः
ख). विट:
ग). नटी
घ). विदूषकः
4. “ आमुखं “ इति अपरं नाम किं ?
क). अभिमुखं
ख). आभिमुखं
ग). प्रस्तावना
घ). वीथी
5. अङ्कान्ते सूचितः पात्रैस्तदङ्कस्याविभागतः ।
यत्राङ्कोऽवतरत्येषो …………. इति स्मृतः ॥
रिक्तं स्थानं पूरयतु-
क). अंकस्य
ख). विष्कम्भक:
ग). अंकावतारः
घ). चूलिका
6. बीजं बिन्दुः ……… च प्रकरी कार्यमेव च । रिक्तं स्थानं पूरयतु –
क). काव्यं
ख). चूलिका
ग). वीथी
घ). पताका
7. “ आरम्भः ” इति अस्ति-
क). अर्थोपक्षेपकः
ख) विष्कम्भकः
ग). अर्थप्रकृतिः
घ). कार्यावस्था
8. उपरूपकं संख्याऽस्ति-
क). पञ्चदश:
ख). अष्टादश:
ग). त्रयोदशः
घ). दशः
9. “ ईहामृगः ” इति अस्ति –
क). उपरूपकम्
ख). अर्थोपक्षेकम्
ग). रूपकम्
घ). अर्थप्रकृतिः
10. आशीर्वचनसंयुक्ता स्तुतिर्यस्मात्प्रयुज्यते ।
देवद्विजनृपादीनां तस्मात् ……….. इति संज्ञिता ॥ ६.२४॥
क). वीथी
ख). बीजं
ग). नान्दी
घ). उपरूपकं
11. गद्यप्रकाराः वर्तन्ते –
क). 2
ख). 5
ग). 4
घ). 3
12. “ चम्पूः ” इति काव्यभेदः प्रकारोऽस्ति –
क). गद्यकाव्यं
ख). पद्यकाव्यं
ग). गद्यपद्यकाव्यं
घ). किमपि न
13. “महाभारतम्” इति का सञ्ज्ञा अस्ति साहित्यदर्पणे –
क). कथा
ख). आख्यायिका
ग). महाकाव्यं
घ). किमपि न
14. आचार्यविश्वनाथस्य षोडशभाषामयी रचना का ?
क). राघवविलासः
ख). प्रशस्तिरत्नावली
ग). कनकावतीमाधवः
घ). बिन्दुमती
15. महाकाव्यस्य लक्षणं नास्ति-
क). सद्वंशः क्षत्रियो वापि धीरोदात्तगुणान्वितः ।
ख). श्रृंगारवीरशान्तानामेकोऽङ्गी रस इष्यते ।
ग). एकवंशभवा भूपाः कुलजा बहवोऽपि वा।
घ). कोषः श्लोकसमूहस्तु स्यादन्योन्यानपेक्षकः ।
16. श्रृंगारे का वृत्तिः अस्ति ?
क). आरभटी
ख). सात्वती
ग). कैशिकी
घ). भारती
17. अधोलिखितेषु छन्दोबद्धपदं पद्यं क्रमेण नियोजयतु –
1. कुलकम्
2. सांदानिकम्
3. कलापकम्
4. मुक्तकम्
5. युग्मकम्
क). 1, 2, 3, 4, 5
ख). 5, 3, 2, 4, 1
ग). 4, 5, 2, 3, 1
घ). 2, 5, 4, 3, 1
18. “ आरम्भयत्नप्राप्त्याशानियताप्तिफलागमाः ” इति कस्य प्रकाराः सन्ति ?
क). कार्यावस्थाः
ख). अर्थप्रकृतयः
ग). रूपकम्
घ). अर्थापक्षेपकः
19. गद्यकाव्यप्रकाराणि वर्तते –
क). 3
ख). 4
ग). 5
घ). 2
20. भ्रम धार्मिक ! विस्त्रब्धः स श्वाऽद्य मारितस्तेन ।
गोदानदी कच्छकुञ्जवासिना दृप्तसिंहेन ॥
कस्य निर्देशं नास्ति ?
क). विधिनिषेधः
ख). निषेधविधिः
ग). लक्षणामूलाध्वनिः
घ). किमपि न
21. अविवक्षितवाच्योऽपरनाम किं ?
क). अभिधामूलध्वनिः
ख). लक्षणामूलध्वनिः
ग). व्यञ्जनामूलध्वनि:
घ). विवक्षितान्यपरवाच्योध्वनिः
22. साहित्यदर्पणानुसारं उत्तमकाव्यं भवति –
क). इदमुत्तमतिशयिनि व्यङ्गचे वाच्याद् ध्वनिर्बुधैः कथितः ।
ख). व्यङ्क्तः काव्यविशेषः सः ध्वनिरिति सूरिभिः कथित
ग). शब्दचित्रं वाच्यचित्रमव्यंग्ये त्ववरं स्मृतम् ।
घ). वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम् ।
23. क्वचिद्बाध्यतया ख्यातिः क्वचित् ख्यातस्य बाधनम् ।
पूर्वत्र लक्षणैव स्यादुत्तरमाभिधैव तु ॥
इत्यस्यांशः केन संबंधितम् ?
क). तृतीय परिच्छेदेन
ख). चतुर्थ परिच्छेदेन
ग). षष्ठ परिच्छेदेन
घ). प्रथम परिच्छेदेन
24. साहित्यदर्पणानुसारं फलावाप्तौ अतित्वरान्वितः व्यापारः भवति । [UGC NET DEC 2015 ]
क). आरम्भः
ख). नियताप्तिः
ग). प्राप्त्याशा
घ). प्रयत्नः
25. साहित्यदर्पणानुसारेण एषु कस्य रूपकमध्ये गणनं न भवति – [UGC NET JAN 2017 ]
क). समवकारस्य
ख). नाटिकाया:
ग). प्रकरणस्य
घ). प्रहसनस्य
आशा है कि आपको साहित्यदर्पण के बहुविकल्पीय प्रश्न Sahitya darpan MCQs उपयोगी और जानकारीपूर्ण लगा होगा। यदि अच्छा लगा हो तो कृपया इसे अपने मित्रों और विद्यार्थियों के साथ साझा करें, ताकि अधिक से अधिक लोग इसका लाभ उठा सकें। यदि इसमें किसी प्रकार की त्रुटि हो गई हो या आपका कोई प्रश्न हो, या आपको कोई सुधार या सुझाव देना हो, तो कृपया नीचे कमेंट में अवश्य बताएं। आपके सुझाव हमारे लिए अत्यंत मूल्यवान हैं।
ऐसी ही उपयोगी जानकारी और मार्गदर्शन के लिए जुड़े रहें boks.in के साथ आपका सहयोग और विश्वास ही हमारी प्रेरणा है।
इसे भी पढ़ें –