प्रिय विद्यार्थियों, इस पोस्ट में वेद ; निरुक्त Ved Nirukt MCQs है। जो संस्कृत की विविध प्रतियोगी परिक्षाओं NET JRF, TGT PGT तथा विश्वविद्यालय स्तरीय परीक्षाओं के लिए अत्यंत उपयोगी है।
1. निरुक्तस्य संबंधः अस्ति –
क). निघण्टुः
ख). धातुपाठः
ग). शब्दकोशः
घ). गणपाठः
2. निरुक्ते कति अध्यायाः वर्तन्ते?
क). द्वादशः
ख). त्रयोदशः
ग). पञ्चादशः
घ). चतुर्दशः
3. निरुक्तशास्त्रे सर्वप्रथमं निर्वचनं कस्य शब्दस्य अस्ति?
क). गौः
ख). नदी
ग). निघण्टुः
घ). अन्तरिक्षः
4. “येनेमा विश्वा च्यवना कृतानि” इत्यस्मिन् अंशे ‘येन’ पदस्य वाचकं अस्ति –
क). अग्निः
ख). वायुः
ग). परमात्मा
घ). इन्द्रः
5. अग्निसूक्ते ( ५.८ ) अग्नेः विशेषणं नास्ति –
क). सहस्त्रशीर्षा
ख). शोचिष्केशः
ग). बृहस्पतिः
घ). अपां नेता
6. वाग्सूक्ते कस्य सर्वाधिकं प्रयोगं प्राप्तम्?
क). युष्मद् इत्यस्य
ख). तद् इत्यस्य
ग). अस्मद् इत्यस्य
घ). एतद् इत्यस्य
7. नासदीयसूक्तस्य छंदः अस्ति –
क). जगती
ख). बृहती
ग). त्रिष्टुप्
घ). अनुष्टुप्
8. इन्द्रसूक्ते ऋषिरस्ति –
क). अम्भृणी
ख). गृत्समदः
ग). अत्रिः
घ). बृहस्पतिः
9. “यो विश्वस्य प्रतीमानं बभूव” इत्यंशे को विश्वस्य प्रतीमानं अस्ति?
क). अग्निः
ख). वायुः
ग). परमात्मा
घ). इन्द्रः
10. इन्द्रसूक्तस्य सूक्तसंख्या अस्ति –
क). १०.१२५
ख). २.१२
ग). १.११५
घ). ३.३३
11. वेदपुरुषस्य श्रोत्रं उच्यते –
क). निरुक्तं
ख). ज्योतिषः
ग). व्याकरणं
घ). शिक्षा
12. विश्वामित्र-नदीसंवादे देवताऽस्ति –
क). गृत्समदः
ख). विपाट्-शुतुद्री
ग). परमेष्ठी प्रजापति
घ). कुत्सः
13. इन्द्रियनित्यं वचनम् ।
क). कौत्सः
ख). गार्ग्यः
ग). शाकटायनः
घ). औदुम्बरायणः
14. सत्वप्रधानानि ……।
क). आख्यातानि
ख). नामानि
ग). उपसर्गाः
घ). निपाताः
15. न निर्बद्धा उपसर्गा अर्थान्निराहुरिति ।
क). कौत्सः
ख). गार्ग्यः
ग). शाकटायनः
घ). औदुम्बरायणः
16. आद्रे चर्मन् (तै०सं० ७.५.९.३) इति छान्दसप्रयोगमस्ति –
क). सप्तमी लुक्
ख). तुमर्थ प्रत्यय
ग). क्त्वा प्रत्यय
घ). आल् प्रत्यय
17. बृहती छन्दसि अक्षराणां संख्या विद्यते – [ UGC NET JUNE 18 ]
क). ४८
ख). २८
ग). ३६
घ). ३२
18. परिशिष्टभागं अतिरिच्य निरुक्ते कति अध्यायाः सन्ति? [ UGC NET JUNE 18 ]
क). सप्त ख). द्वादश ग). पञ्च घ). चतुर्दश
19. ” यस्मान्न ऋते विजयन्ते “ इत्यत्र ‘ यस्मात् ‘ पदेन कः गृह्यते – [ UGC NET JUNE 18 ]
क). विष्णु
ख). रुद्रः
ग). इन्द्रः
घ). वरुणः
20. नामाख्याताभ्यां वियुक्ता अपि उपसर्गाः वाचकाः भवन्तीति कः मन्यते – [ UGC NET JUNE 18 ]
क). वार्ष्यायणिः
ख). शाकटायनः
ग). गार्ग्यः
घ). कौत्सः
21. ” उच्चावचेष्वर्थेषु निपतन्ति “ इति परिभाषाऽस्ति –
क). उपसर्गाः
ख). निपाताः
ग). नामानि
घ). आख्यातानि
22. अन्तरिक्षस्थानीयदेवता नास्ति – [ UGC NET JUNE 15 ]
क). रुद्रः
ख). अग्निः
ग). सोमः
घ). बृहस्पतिः
23. ” डा “ इति छान्दसप्रत्ययस्य उदाहरणं भवति –
क). रमा
ख). नाभा
ग). उरुणा
घ). साधुया
24. त्वार्थकप्रत्ययस्य सूत्रं भवति –
क). धातोः कर्मणः समानकर्तृकादिच्छायां वा
ख). हेतुमति च
ग). समानकर्तृकयोः पूर्वकाले
घ). क्त्वातोसुन्कसुनः
25. अधोलिखितेषु उदाहरणेषु पदपाठनियमान्तर्गते समीचिनं विकल्पं चिनुत –
क). विष्णोरिति
ख). रत्नधातमम्
ग). पुरोहितम्
घ). संदृष्टिः
आशा है कि आपको वेद ; निरुक्त Ved Nirukt MCQs उपयोगी और जानकारीपूर्ण लगा होगा। यदि अच्छा लगा हो तो कृपया इसे अपने मित्रों और विद्यार्थियों के साथ साझा करें, ताकि अधिक से अधिक लोग इसका लाभ उठा सकें। यदि इसमें किसी प्रकार की त्रुटि हो गई हो या आपका कोई प्रश्न हो, या आपको कोई सुधार या सुझाव देना हो, तो कृपया नीचे कमेंट में अवश्य बताएं। आपके सुझाव हमारे लिए अत्यंत मूल्यवान हैं।
ऐसी ही उपयोगी जानकारी और मार्गदर्शन के लिए जुड़े रहें boks.in के साथ आपका सहयोग और विश्वास ही हमारी प्रेरणा है।
इसे भी पढ़ें –